A 980-8(1) Raktacāmuṇḍāsurīkalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 980/8
Title: Raktacāmuṇḍāsurīkalpa
Dimensions: 27.9 x 11.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/463
Remarks:


Reel No. A 980-8 MTM Inventory No.: 44173

Title Raktacāmuṇḍāsurīkalpa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, loose

State complete

Size 27.9 x 11.5 cm

Folios 10

Lines per Folio 9

Foliation figures on the verso, in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/463

Manuscript Features

The text is on fols. 1v–10r.

Excerpts

Beginning

.............. || .................. || ||

tārāmārabhayaṃkarīsuravarī saṃpūjitā sarvadā ||

lokānāṃ bhayahāriṇī jayati sā mātaiva sā rakṣiṇī ||

kāruṇyena samākulā bahuvidhā saṃsārabhiruṃ janāt ||

tāstrīn bhaktimato vibhāti jagatāṃ nityaṃ bhayadhvaṃsinī || 1 || (fol. 1v1–3, exp.2t)

End

atha maṃtra || || oṃ eiṃ kaṭuke kaṭukapatre śubhage āsurī raktavāsase atharvaṇasya duhite aghorakarmmakārake mama sarvopadravā yakṣa 2 amukasya gatiṃ daha 2 upaviṣṭasya aṃgaṃ daha 2 suptasya mano daha 2 prabuddhasya hṛdayaṃ daha 2 hana 2 paca 2 daha 2 matha 2 tanuṃ daha 2 paca 2 tāvad yāvan me vasam (!) āyāti hruṃ phaṭ svāhā || pūrvvasevā ayutaṃ japet || daśānsena pūrvvavat karttavyaḥ || tataḥ siddhāntinānyathā || amoghaḥ || madhye nadīparvvate tiṣṭhatiḥ (!) || tadā na siddhyati || (fol. 10r4–9, exp.10b)

Colophon

iti śrīraktacāmuḍā āsurīkalpapaṭalaḥ ||| (fol. 10r9, exp.10b)

Microfilm Details

Reel No. A 980/8a

Date of Filming 07-02-1985

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 2t–10b.

Catalogued by RT

Date 07-06-2006

Bibliography